Pañcamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चमः सर्गः

pañcamaḥ sargaḥ



nanda-dīkṣā



athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ|

mahāpaṇebhyo vyavahāriṇaśca mahāmunau bhaktivaśāt praṇemuḥ||1||



kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ|

kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ||2||



buddhastatastatra narendramārge sroto mahadbhaktimato janasya|

jagāma duḥkhena vigāhamāno jalāgame strota ivāpagāyāḥ||3||



atho mahadbhiḥ pati saṃpatadbhiḥ saṃpūjyamānāya tathāgatāya|

karttuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā||4||



svaṃ cāvasaṅgaṃ pathi nirmumukṣurbhaktiṃ janasyānyamateśva rakṣan|

nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato'nyaṃ sugataḥ prapede||5||



tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe|

gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ||6||



śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ|

adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe||7||



prāsādasaṃstho bhagavantamantaḥpraviṣṭamaśrauṣamanugrahāya|

atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato'bhyasūyan||8||



tatsādhu sāhupriya mattpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ|

asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ||9||



ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena|

tādṛṅ nimittaṃ sugataścakāra nāhārakṛtyaṃ sa yathā viveda||10||



tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra|

anugrahārthaṃ sugatastu tasmai pātraṃ dadau puraṣkarapatranetraḥ||11||



tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram|

jagrāha cāpagrahaṇakṣamābhyāṃ padmopamābhyāṃ prayataḥ karābhyām||12||



parāṅmukhantvanyamanaskamārād vijñāya nandaḥ sugataṃ gatāstham|

hastasthapātro'pi gṛhaṃ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ||13||



bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvā'pi yiyāsureva|

vimohayāmāsa munistatastaṃ rathyāmukhasyāvaraṇena tasya||14||



nirmokṣabījaṃ hi dadarśa tasya jñānaṃ mṛdu kleśarajaśca tīvram|

kleśānukūlaṃ viṣayātmakaṃ ca nandaṃ yatastaṃ munirācakarṣa||15||



saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ|

ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya||16||



ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva|

yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa||17||



nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatāmavāpa|

yasmādimaṃ tatra cakāra yannaṃ taṃ snehapaṅkān munirujjihīrṣan||18||



nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat|

bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayannārdraviśeṣakaṃ tat||19||



tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram|

nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram||20||



dīnaṃ mahākāruṇikastatastaṃ dṛṣṭvā muhūrta karuṇāyamānaḥ|

kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam||21||



yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim|

sarvāsvavasthāsviha vartamānaṃ sarvābhisāreṇa nihanti mṛtyuḥ||22||



sādhāraṇāt svapnanibhādasārāllolaṃ manaḥ kāmasukhānniyaccha|

havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti||23||



śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ|

pradhānamadhyātmasukhaṃ sukhebhyo'vidyāratirduḥkhatamāratibhyaḥ||24||



hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ|

jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam||25||



tanniścitaṃ bhīlkamaśugviyuktaṃ pareṣvanāyattamahāryamanyaiḥ|

nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kimindriyārthārthamanarthamūḍhvā ||26||



jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ|

mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam||27||



snehena kaścinna samo'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri|

rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te'sti ||28||



avaśyabhāvī priyaviprayogastasmāñca śoko niyataṃ niṣevyaḥ|

śokena conmādamupeyivāṃso rājarṣayo'nye'pyavaśā vicelu||29||



prajñāmayaṃ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ|

mahacca dagdhuṃ bhavakakṣajālaṃ saṃghukṣayālpāgnimivātmatejaḥ||30||



yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena|

tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena||31||



āsthāya yogaṃ parigamya tattvaṃ na trāsamāgacchati mṛtyukāle|

ābaddhavarmā sudhanuḥ kṛtāsro jigīṣayā śūra ivāhavasthaḥ||32||



ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena|

dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe||33||



atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam|

prabrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ||34||



nandaṃ tato'ntarmanasā rudantamehīti vaidehamunirjagāda|

śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca||35||



śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa|

saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ||36||



mayyagraje pravrajite'jitātman bhrātṛṣvanupravrajiteṣu cāsmān|

jñātīṃśca dṛṣṭvā vratino gṛhasthān saṃvinna kiṃ te'sti na vāsti cetaḥ||37||



rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ|

niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ||38||



bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma|

naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam||39||



saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā|

āropyamāṇasya tameva mārgaṃ bhraṣṭasya sārthādiva sārthikasya||40||



yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt|

kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ||41||



praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ|

mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparitacetāḥ||42||



yadā narendrāśca kuṭumbinaśca vihāya bandhūṃśca parigrahāṃśca|

yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto'nurodhaḥ||43||



kiñcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham|

tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ||44||



tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam|

priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam||45||



varaṃ hitodarkamāniṣṭamannaṃ na svādu yat syādahitānubaddham|

yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye'pi||46||



bālasya dhātrī vinigṛhya loṣṭhaṃ yathoddharatyāsyapuṭapraviṣṭam|

tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya||47||



aniṣṭamapyauṣadhamāturāya dadāti vaidyaśca yathā nigṛhya|

tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya||48||



tadyāvadeva kṣaṇasaṃnipāto na mṛtyurāgacchati yāvadeva|

yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva||49||



ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ|

kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca||50||



ādāya vaidehamunistatastaṃ nināya saṃśliṣya viceṣṭamānam|

vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ||51||



atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu|

vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse||52||



nandastatastarukaṣāyaviraktavāsāścintāvaśo navagṛhīta iva dvipendraḥ|

pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivāvabhāse||53||



saundarananda kāvye "nanda-dīkṣā" nāma pañcama sarga samāpta|